प्रकरण 9, Slok 18

Text

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् | प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ||९-१८||

Transliteration

gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt . prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam ||9-18||

Meanings

9.18 I am the goal, supporter, the Lord, the witness, the abode, the refuge and the friend. I am the seat of origin and dissolution, the base for preservation and the imperishable seed. - Adi