अध्याय 11, Slok 38

Text

त्वमादिदेवः पुरुषः पुराणस्- त्वमस्य विश्वस्य परं निधानम् | वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ||११-३८||

Transliteration

tvamādidevaḥ puruṣaḥ purāṇasa- tvamasya viśvasya paraṃ nidhānam . vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvamanantarūpa ||11-38||

Meanings

11.38 (a) You are the Primal God and the Ancient Person. You are the Supreme resting place of the universe৷৷. (b)৷৷.You are the knower and that which must be known, and the Supreme abode. By You, O infinite of form, is this universe pervaded. - Adi