अध्याय 18, Slok 35
Text
यया स्वप्नं भयं शोकं विषादं मदमेव च | न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ||१८-३५||
Transliteration
yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca . na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī ||18-35||
Meanings
18.35 That Dhrti by which a foolish person does not give up sleep, fear, grief, depression and passion, O Arjuna, is of the nature of Tamas. - Adi