अध्याय 2, Slok 71

Text

विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः | निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ||२-७१||

Transliteration

vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ . nirmamo nirahaṅkāraḥ sa śāntimadhigacchati ||2-71||

Meanings

2.71 The man who, abandoning all desires, abides without longing and possession and the sense of 'I' and 'mine', wins peace. - Adi