अध्याय 2, Slok 71
Text
विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः | निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ||२-७१||
Transliteration
vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ . nirmamo nirahaṅkāraḥ sa śāntimadhigacchati ||2-71||
Meanings
2.71 The man who, abandoning all desires, abides without longing and possession and the sense of 'I' and 'mine', wins peace. - Adi