Language
© 2025 natured.in

Rozdział 11, Slok 21

Text

amI hi tvAM surasaGghA vizanti kecidbhItAH prAJjalayo gRNanti | svastItyuktvA maharSisiddhasaGghAH stuvanti tvAM stutibhiH puSkalAbhiH ||11-21||

Transliteration

amī hi tvāṃ surasaṅghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti . svastītyuktvā maharṣisiddhasaṅghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ ||11-21||

Meanings

11.21 Verily into You the hosts of Devas enter. Some in fear extol You with clasped hands. Crying 'Hail' the bands of great seers and Siddhas praise You with meaningful hymns. - Adi