Language
© 2025 natured.in

Rozdział 14, Slok 19

Text

nAnyaM guNebhyaH kartAraM yadA draSTAnupazyati | guNebhyazca paraM vetti madbhAvaM so'dhigacchati ||14-19||

Transliteration

nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati . guṇebhyaśca paraṃ vetti madbhāvaṃ so.adhigacchati ||14-19||

Meanings

14.19 When the seer beholds no agent of action other than the Gunas, and knows what transcends the Gunas, he attains to My state. - Adi