Language
© 2025 natured.in

Rozdział 2, Slok 57

Text

yaH sarvatrAnabhisnehastattatprApya zubhAzubham | nAbhinandati na dveSTi tasya prajJA pratiSThitA ||2-57||

Transliteration

yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham . nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ||2-57||

Meanings

2.57 He who has no love on any side, who when he finds good or evil, neither rejoices nor hates - his wisdom is firmly set. - Adi