Language
© 2025 natured.in

Capitol 3

Verse 1

arjuna uvAca | jyAyasI cetkarmaNaste matA buddhirjanArdana | tatkiM karmaNi ghore mAM niyojayasi kezava ||3-1||

arjuna uvāca . jyāyasī cetkarmaṇaste matā buddhirjanārdana . tatkiṃ karmaṇi ghore māṃ niyojayasi keśava ||3-1||

Verse 2

vyAmizreNeva vAkyena buddhiM mohayasIva me | tadekaM vada nizcitya yena zreyo'hamApnuyAm ||3-2||

vyāmiśreṇeva vākyena buddhiṃ mohayasīva me . tadekaṃ vada niścitya yena śreyo.ahamāpnuyām ||3-2||

Verse 3

zrIbhagavAnuvAca | loke'smin dvividhA niSThA purA proktA mayAnagha | jJAnayogena sAGkhyAnAM karmayogena yoginAm ||3-3||

śrībhagavānuvāca . loke.asmina dvividhā niṣṭhā purā proktā mayānagha . jñānayogena sāṅkhyānāṃ karmayogena yoginām ||3-3||

Verse 4

na karmaNAmanArambhAnnaiSkarmyaM puruSo'znute | na ca saMnyasanAdeva siddhiM samadhigacchati ||3-4||

na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo.aśnute . na ca saṃnyasanādeva siddhiṃ samadhigacchati ||3-4||

Verse 5

na hi kazcitkSaNamapi jAtu tiSThatyakarmakRt | kAryate hyavazaH karma sarvaH prakRtijairguNaiH ||3-5||

na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt . kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ||3-5||

Verse 6

karmendriyANi saMyamya ya Aste manasA smaran | indriyArthAnvimUDhAtmA mithyAcAraH sa ucyate ||3-6||

karmendriyāṇi saṃyamya ya āste manasā smaran . indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate ||3-6||

Verse 7

yastvindriyANi manasA niyamyArabhate'rjuna | karmendriyaiH karmayogamasaktaH sa viziSyate ||3-7||

yastvindriyāṇi manasā niyamyārabhate.arjuna . karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate ||3-7||

Verse 8

niyataM kuru karma tvaM karma jyAyo hyakarmaNaH | zarIrayAtrApi ca te na prasiddhyedakarmaNaH ||3-8||

niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ . śarīrayātrāpi ca te na prasiddhyedakarmaṇaḥ ||3-8||

Verse 9

yajJArthAtkarmaNo'nyatra loko'yaM karmabandhanaH | tadarthaM karma kaunteya muktasaGgaH samAcara ||3-9||

yajñārthātkarmaṇo.anyatra loko.ayaṃ karmabandhanaḥ . tadarthaṃ karma kaunteya muktasaṅgaḥ samācara ||3-9||

Verse 10

sahayajJAH prajAH sRSTvA purovAca prajApatiH | anena prasaviSyadhvameSa vo'stviSTakAmadhuk ||3-10||

sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ . anena prasaviṣyadhvameṣa vo.astviṣṭakāmadhuk ||3-10||

Verse 11

devAnbhAvayatAnena te devA bhAvayantu vaH | parasparaM bhAvayantaH zreyaH paramavApsyatha ||3-11||

devānbhāvayatānena te devā bhāvayantu vaḥ . parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha ||3-11||

Verse 12

iSTAnbhogAnhi vo devA dAsyante yajJabhAvitAH | tairdattAnapradAyaibhyo yo bhuGkte stena eva saH ||3-12||

iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ . tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ ||3-12||

Verse 13

yajJaziSTAzinaH santo mucyante sarvakilbiSaiH | bhuJjate te tvaghaM pApA ye pacantyAtmakAraNAt ||3-13||

yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ . bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt ||3-13||

Verse 14

annAdbhavanti bhUtAni parjanyAdannasambhavaH | yajJAdbhavati parjanyo yajJaH karmasamudbhavaH ||3-14||

annādbhavanti bhūtāni parjanyādannasambhavaḥ . yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ ||3-14||

Verse 15

karma brahmodbhavaM viddhi brahmAkSarasamudbhavam | tasmAtsarvagataM brahma nityaM yajJe pratiSThitam ||3-15||

karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam . tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam ||3-15||

Verse 16

evaM pravartitaM cakraM nAnuvartayatIha yaH | aghAyurindriyArAmo moghaM pArtha sa jIvati ||3-16||

evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ . aghāyurindriyārāmo moghaṃ pārtha sa jīvati ||3-16||

Verse 17

yastvAtmaratireva syAdAtmatRptazca mAnavaH | Atmanyeva ca santuSTastasya kAryaM na vidyate ||3-17||

yastvātmaratireva syādātmatṛptaśca mānavaḥ . ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate ||3-17||

Verse 18

naiva tasya kRtenArtho nAkRteneha kazcana | na cAsya sarvabhUteSu kazcidarthavyapAzrayaH ||3-18||

naiva tasya kṛtenārtho nākṛteneha kaścana . na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ ||3-18||

Verse 19

tasmAdasaktaH satataM kAryaM karma samAcara | asakto hyAcarankarma paramApnoti pUruSaH ||3-19||

tasmādasaktaḥ satataṃ kāryaṃ karma samācara . asakto hyācarankarma paramāpnoti pūruṣaḥ ||3-19||

Verse 20

karmaNaiva hi saMsiddhimAsthitA janakAdayaH | lokasaMgrahamevApi sampazyankartumarhasi ||3-20||

karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ . lokasaṃgrahamevāpi sampaśyankartumarhasi ||3-20||

Verse 21

yadyadAcarati zreSThastattadevetaro janaH | sa yatpramANaM kurute lokastadanuvartate ||3-21||

yadyadācarati śreṣṭhastattadevetaro janaḥ . sa yatpramāṇaṃ kurute lokastadanuvartate ||3-21||

Verse 22

na me pArthAsti kartavyaM triSu lokeSu kiJcana | nAnavAptamavAptavyaM varta eva ca karmaNi ||3-22||

na me pārthāsti kartavyaṃ triṣu lokeṣu kiñcana . nānavāptamavāptavyaṃ varta eva ca karmaṇi ||3-22||

Verse 23

yadi hyahaM na varteyaM jAtu karmaNyatandritaH | mama vartmAnuvartante manuSyAH pArtha sarvazaH ||3-23||

yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ . mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||3-23||

Verse 24

utsIdeyurime lokA na kuryAM karma cedaham | saGkarasya ca kartA syAmupahanyAmimAH prajAH ||3-24||

utsīdeyurime lokā na kuryāṃ karma cedaham . saṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ ||3-24||

Verse 25

saktAH karmaNyavidvAMso yathA kurvanti bhArata | kuryAdvidvAMstathAsaktazcikIrSurlokasaMgraham ||3-25||

saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata . kuryādvidvāṃstathāsaktaścikīrṣurlokasaṃgraham ||3-25||

Verse 26

na buddhibhedaM janayedajJAnAM karmasaGginAm | joSayetsarvakarmANi vidvAnyuktaH samAcaran ||3-26||

na buddhibhedaṃ janayedajñānāṃ karmasaṅginām . joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran ||3-26||

Verse 27

prakRteH kriyamANAni guNaiH karmANi sarvazaH | ahaGkAravimUDhAtmA kartAhamiti manyate ||3-27||

prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ . ahaṅkāravimūḍhātmā kartāhamiti manyate ||3-27||

Verse 28

tattvavittu mahAbAho guNakarmavibhAgayoH | guNA guNeSu vartanta iti matvA na sajjate ||3-28||

tattvavittu mahābāho guṇakarmavibhāgayoḥ . guṇā guṇeṣu vartanta iti matvā na sajjate ||3-28||

Verse 29

prakRterguNasammUDhAH sajjante guNakarmasu | tAnakRtsnavido mandAnkRtsnavinna vicAlayet ||3-29||

prakṛterguṇasammūḍhāḥ sajjante guṇakarmasu . tānakṛtsnavido mandānkṛtsnavinna vicālayet ||3-29||

Verse 30

mayi sarvANi karmANi saMnyasyAdhyAtmacetasA | nirAzIrnirmamo bhUtvA yudhyasva vigatajvaraH ||3-30||

mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā . nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ ||3-30||

Verse 31

ye me matamidaM nityamanutiSThanti mAnavAH | zraddhAvanto'nasUyanto mucyante te'pi karmabhiH ||3-31||

ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ . śraddhāvanto.anasūyanto mucyante te.api karmabhiḥ ||3-31||

Verse 32

ye tvetadabhyasUyanto nAnutiSThanti me matam | sarvajJAnavimUDhAMstAnviddhi naSTAnacetasaH ||3-32||

ye tvetadabhyasūyanto nānutiṣṭhanti me matam . sarvajñānavimūḍhāṃstānviddhi naṣṭānacetasaḥ ||3-32||

Verse 33

sadRzaM ceSTate svasyAH prakRterjJAnavAnapi | prakRtiM yAnti bhUtAni nigrahaH kiM kariSyati ||3-33||

sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi . prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati ||3-33||

Verse 34

indriyasyendriyasyArthe rAgadveSau vyavasthitau | tayorna vazamAgacchettau hyasya paripanthinau ||3-34||

indriyasyendriyasyārthe rāgadveṣau vyavasthitau . tayorna vaśamāgacchettau hyasya paripanthinau ||3-34||

Verse 35

zreyAnsvadharmo viguNaH paradharmAtsvanuSThitAt | svadharme nidhanaM zreyaH paradharmo bhayAvahaH ||3-35||

śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt . svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ ||3-35||

Verse 36

arjuna uvAca | atha kena prayukto'yaM pApaM carati pUruSaH | anicchannapi vArSNeya balAdiva niyojitaH ||3-36||

arjuna uvāca . atha kena prayukto.ayaṃ pāpaṃ carati pūruṣaḥ . anicchannapi vārṣṇeya balādiva niyojitaḥ ||3-36||

Verse 37

zrIbhagavAnuvAca | kAma eSa krodha eSa rajoguNasamudbhavaH | mahAzano mahApApmA viddhyenamiha vairiNam ||3-37||

śrībhagavānuvāca . kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ . mahāśano mahāpāpmā viddhyenamiha vairiṇam ||3-37||

Verse 38

dhUmenAvriyate vahniryathAdarzo malena ca | yatholbenAvRto garbhastathA tenedamAvRtam ||3-38||

dhūmenāvriyate vahniryathādarśo malena ca . yatholbenāvṛto garbhastathā tenedamāvṛtam ||3-38||

Verse 39

AvRtaM jJAnametena jJAnino nityavairiNA | kAmarUpeNa kaunteya duSpUreNAnalena ca ||3-39||

āvṛtaṃ jñānametena jñānino nityavairiṇā . kāmarūpeṇa kaunteya duṣpūreṇānalena ca ||3-39||

Verse 40

indriyANi mano buddhirasyAdhiSThAnamucyate | etairvimohayatyeSa jJAnamAvRtya dehinam ||3-40||

indriyāṇi mano buddhirasyādhiṣṭhānamucyate . etairvimohayatyeṣa jñānamāvṛtya dehinam ||3-40||

Verse 41

tasmAttvamindriyANyAdau niyamya bharatarSabha | pApmAnaM prajahi hyenaM jJAnavijJAnanAzanam ||3-41||

tasmāttvamindriyāṇyādau niyamya bharatarṣabha . pāpmānaṃ prajahi hyenaṃ jñānavijñānanāśanam ||3-41||

Verse 42

indriyANi parANyAhurindriyebhyaH paraM manaH | manasastu parA buddhiryo buddheH paratastu saH ||3-42||

indriyāṇi parāṇyāhurindriyebhyaḥ paraṃ manaḥ . manasastu parā buddhiryo buddheḥ paratastu saḥ ||3-42||

Verse 43

evaM buddheH paraM buddhvA saMstabhyAtmAnamAtmanA | jahi zatruM mahAbAho kAmarUpaM durAsadam ||3-43||

evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā . jahi śatruṃ mahābāho kāmarūpaṃ durāsadam ||3-43||

Verse 44

OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde karmayogo nAma tRtIyo'dhyAyaH ||3||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde karmayogo nāma tṛtīyo.adhyāyaḥ ||3-44||