Language
© 2025 natured.in

Sura 8

Verse 1

arjuna uvAca | kiM tad brahma kimadhyAtmaM kiM karma puruSottama | adhibhUtaM ca kiM proktamadhidaivaM kimucyate ||8-1||

arjuna uvāca . kiṃ tad brahma kimadhyātmaṃ kiṃ karma puruṣottama . adhibhūtaṃ ca kiṃ proktamadhidaivaṃ kimucyate ||8-1||

Verse 2

adhiyajJaH kathaM ko'tra dehe'sminmadhusUdana | prayANakAle ca kathaM jJeyo'si niyatAtmabhiH ||8-2||

adhiyajñaḥ kathaṃ ko.atra dehe.asminmadhusūdana . prayāṇakāle ca kathaṃ jñeyo.asi niyatātmabhiḥ ||8-2||

Verse 3

zrIbhagavAnuvAca | akSaraM brahma paramaM svabhAvo'dhyAtmamucyate | bhUtabhAvodbhavakaro visargaH karmasaMjJitaH ||8-3||

śrībhagavānuvāca . akṣaraṃ brahma paramaṃ svabhāvo.adhyātmamucyate . bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ ||8-3||

Verse 4

adhibhUtaM kSaro bhAvaH puruSazcAdhidaivatam | adhiyajJo'hamevAtra dehe dehabhRtAM vara ||8-4||

adhibhūtaṃ kṣaro bhāvaḥ puruṣaścādhidaivatam . adhiyajño.ahamevātra dehe dehabhṛtāṃ vara ||8-4||

Verse 5

antakAle ca mAmeva smaranmuktvA kalevaram | yaH prayAti sa madbhAvaM yAti nAstyatra saMzayaH ||8-5||

antakāle ca māmeva smaranmuktvā kalevaram . yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ ||8-5||

Verse 6

yaM yaM vApi smaranbhAvaM tyajatyante kalevaram | taM tamevaiti kaunteya sadA tadbhAvabhAvitaH ||8-6||

yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram . taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ ||8-6||

Verse 7

tasmAtsarveSu kAleSu mAmanusmara yudhya ca | mayyarpitamanobuddhirmAmevaiSyasyasaMzayaH (orsaMzayam) ||8-7||

tasmātsarveṣu kāleṣu māmanusmara yudhya ca . mayyarpitamanobuddhirmāmevaiṣyasyasaṃśayaḥ ||8-7||

Verse 8

abhyAsayogayuktena cetasA nAnyagAminA | paramaM puruSaM divyaM yAti pArthAnucintayan ||8-8||

orsaṃśayama abhyāsayogayuktena cetasā nānyagāminā . paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan ||8-8||

Verse 9

kaviM purANamanuzAsitAra- maNoraNIyaMsamanusmaredyaH | sarvasya dhAtAramacintyarUpa- mAdityavarNaM tamasaH parastAt ||8-9||

kaviṃ purāṇamanuśāsitāraṃ aṇoraṇīyaṃsamanusmaredyaḥ . sarvasya dhātāramacintyarūpaṃ ādityavarṇaṃ tamasaḥ parastāt ||8-9||

Verse 10

prayANakAle manasA'calena bhaktyA yukto yogabalena caiva | bhruvormadhye prANamAvezya samyak sa taM paraM puruSamupaiti divyam ||8-10||

prayāṇakāle manasā.acalena bhaktyā yukto yogabalena caiva . bhruvormadhye prāṇamāveśya samyak sa taṃ paraṃ puruṣamupaiti divyam ||8-10||

Verse 11

yadakSaraM vedavido vadanti vizanti yadyatayo vItarAgAH | yadicchanto brahmacaryaM caranti tatte padaM saMgraheNa pravakSye ||8-11||

yadakṣaraṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ . yadicchanto brahmacaryaṃ caranti tatte padaṃ saṃgraheṇa pravakṣye ||8-11||

Verse 12

sarvadvArANi saMyamya mano hRdi nirudhya ca | mUdhnyArdhAyAtmanaH prANamAsthito yogadhAraNAm ||8-12||

sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca . mūdhnyā^^rdhāyātmanaḥ prāṇamāsthito yogadhāraṇām ||8-12||

Verse 13

omityekAkSaraM brahma vyAharanmAmanusmaran | yaH prayAti tyajandehaM sa yAti paramAM gatim ||8-13||

omityekākṣaraṃ brahma vyāharanmāmanusmaran . yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim ||8-13||

Verse 14

ananyacetAH satataM yo mAM smarati nityazaH | tasyAhaM sulabhaH pArtha nityayuktasya yoginaH ||8-14||

ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ . tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ ||8-14||

Verse 15

mAmupetya punarjanma duHkhAlayamazAzvatam | nApnuvanti mahAtmAnaH saMsiddhiM paramAM gatAH ||8-15||

māmupetya punarjanma duḥkhālayamaśāśvatam . nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ ||8-15||

Verse 16

AbrahmabhuvanAllokAH punarAvartino'rjuna | mAmupetya tu kaunteya punarjanma na vidyate ||8-16||

ābrahmabhuvanāllokāḥ punarāvartino.arjuna . māmupetya tu kaunteya punarjanma na vidyate ||8-16||

Verse 17

sahasrayugaparyantamaharyad brahmaNo viduH | rAtriM yugasahasrAntAM te'horAtravido janAH ||8-17||

sahasrayugaparyantamaharyad brahmaṇo viduḥ . rātriṃ yugasahasrāntāṃ te.ahorātravido janāḥ ||8-17||

Verse 18

avyaktAd vyaktayaH sarvAH prabhavantyaharAgame | rAtryAgame pralIyante tatraivAvyaktasaMjJake ||8-18||

avyaktād vyaktayaḥ sarvāḥ prabhavantyaharāgame . rātryāgame pralīyante tatraivāvyaktasaṃjñake ||8-18||

Verse 19

bhUtagrAmaH sa evAyaM bhUtvA bhUtvA pralIyate | rAtryAgame'vazaH pArtha prabhavatyaharAgame ||8-19||

bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate . rātryāgame.avaśaḥ pārtha prabhavatyaharāgame ||8-19||

Verse 20

parastasmAttu bhAvo'nyo'vyakto'vyaktAtsanAtanaH | yaH sa sarveSu bhUteSu nazyatsu na vinazyati ||8-20||

parastasmāttu bhāvo.anyo.avyakto.avyaktātsanātanaḥ . yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati ||8-20||

Verse 21

avyakto'kSara ityuktastamAhuH paramAM gatim | yaM prApya na nivartante taddhAma paramaM mama ||8-21||

avyakto.akṣara ityuktastamāhuḥ paramāṃ gatim . yaṃ prāpya na nivartante taddhāma paramaṃ mama ||8-21||

Verse 22

puruSaH sa paraH pArtha bhaktyA labhyastvananyayA | yasyAntaHsthAni bhUtAni yena sarvamidaM tatam ||8-22||

puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā . yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam ||8-22||

Verse 23

yatra kAle tvanAvRttimAvRttiM caiva yoginaH | prayAtA yAnti taM kAlaM vakSyAmi bharatarSabha ||8-23||

yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ . prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha ||8-23||

Verse 24

agnirjotirahaH zuklaH SaNmAsA uttarAyaNam | tatra prayAtA gacchanti brahma brahmavido janAH ||8-24||

agnirjotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam . tatra prayātā gacchanti brahma brahmavido janāḥ ||8-24||

Verse 25

dhUmo rAtristathA kRSNaH SaNmAsA dakSiNAyanam | tatra cAndramasaM jyotiryogI prApya nivartate ||8-25||

dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam . tatra cāndramasaṃ jyotiryogī prāpya nivartate ||8-25||

Verse 26

zuklakRSNe gatI hyete jagataH zAzvate mate | ekayA yAtyanAvRttimanyayAvartate punaH ||8-26||

śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate . ekayā yātyanāvṛttimanyayāvartate punaḥ ||8-26||

Verse 27

naite sRtI pArtha jAnanyogI muhyati kazcana | tasmAtsarveSu kAleSu yogayukto bhavArjuna ||8-27||

naite sṛtī pārtha jānanyogī muhyati kaścana . tasmātsarveṣu kāleṣu yogayukto bhavārjuna ||8-27||

Verse 28

vedeSu yajJeSu tapaHsu caiva dAneSu yatpuNyaphalaM pradiSTam | atyeti tatsarvamidaM viditvA yogI paraM sthAnamupaiti cAdyam ||8-28||

vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam . atyeti tatsarvamidaṃ viditvā yogī paraṃ sthānamupaiti cādyam ||8-28||

Verse 29

OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde akSarabrahmayogo nAmASTamo'dhyAyaH ||8||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde akṣarabrahmayogo nāmāṣṭamo.adhyāyaḥ ||8-29||