บท 1, Slok 20

Text

อถ วฺยวสฺถิตานฺทฺฤษฺฏฺวา ธารฺตราษฺฏฺรานฺ กปิธฺวชห์ | ปฺรวฺฤตฺตเ ศสฺตฺรสมฺปาตเ ธนุรุทฺยมฺย ปาณฺฑวห์ | หฺฤษีกเศํ ตทา วากฺยมิทมาห มหีปตเ ||๑-๒๐||

Transliteration

atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ . pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ ||1-20||

Meanings

1.20 Then Arjuna, who had Hanuman as his banner crest, on beholding the sons of Dhrtarastra in array, took up his bow, while missiles were beginning to fly. - Adi