บท 1, Slok 37
Text
ตสฺมานฺนารฺหา วยํ หนฺตุํ ธารฺตราษฺฏฺรานฺสฺวพานฺธวานฺ | สฺวชนํ หิ กถํ หตฺวา สุขินห์ สฺยาม มาธว ||๑-๓๗||
Transliteration
tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān . svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava ||1-37||
Meanings
1.37 Therefore, it is not befitting that we slay our kin, the sons of Dhrtarastra. For if we kill our kinsmen, O Krsna, how indeed can we be happy? - Adi