บท 1, Slok 4

Text

อตฺร ศูรา มหเษฺวาสา ภีมารฺชุนสมา ยุธิ | ยุยุธานโ วิราฏศฺจ ทฺรุปทศฺจ มหารถห์ ||๑-๔||

Transliteration

atra śūrā maheṣvāsā bhīmārjunasamā yudhi . yuyudhāno virāṭaśca drupadaśca mahārathaḥ ||1-4||

Meanings

1.4 There (in that army) are heroes, great bowmen, like Bhima and Arjuna; Yuyudhana,Virata and Drupada a mighty warrior; - Adi