บท 1, Slok 5

Text

ธฺฤษฺฏกเตุศฺจเกิตานห์ กาศิราชศฺจ วีรฺยวานฺ | ปุรุชิตฺกุนฺติภโชศฺจ ศไพฺยศฺจ นรปุํควห์ ||๑-๕||

Transliteration

dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān . purujitkuntibhojaśca śaibyaśca narapuṃgavaḥ ||1-5||

Meanings

1.5 Dhrstaketu, Cekitana, and the valiant king of Kasi; Purujit and Kuntibhoja, and Saibya the best among men; - Adi