บท 1, Slok 5
Text
ธฺฤษฺฏกเตุศฺจเกิตานห์ กาศิราชศฺจ วีรฺยวานฺ | ปุรุชิตฺกุนฺติภโชศฺจ ศไพฺยศฺจ นรปุํควห์ ||๑-๕||
Transliteration
dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān . purujitkuntibhojaśca śaibyaśca narapuṃgavaḥ ||1-5||
Meanings
1.5 Dhrstaketu, Cekitana, and the valiant king of Kasi; Purujit and Kuntibhoja, and Saibya the best among men; - Adi