บท 10, Slok 19

Text

ศฺรีภควานุวาจ | หนฺต ตเ กถยิษฺยามิ ทิวฺยา หฺยาตฺมวิภูตยห์ | ปฺราธานฺยตห์ กุรุศฺรเษฺฐ นาสฺตฺยนฺตโ วิสฺตรสฺย มเ ||๑๐-๑๙||

Transliteration

śrībhagavānuvāca . hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ . prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me ||10-19||

Meanings

10.19 The Lord said Indeed I shall tell you, O Arjuna, My auspicious manifestations (Vibhutis) - those that are prominent among these. There is no end to their extent. - Adi