บท 13, Slok 17

Text

อวิภกฺตํ จ ภูตเษุ วิภกฺตมิว จ สฺถิตมฺ | ภูตภรฺตฺฤ จ ตชฺชฺญเยํ คฺรสิษฺณุ ปฺรภวิษฺณุ จ ||๑๓-๑๗||

Transliteration

avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam . bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca ||13-17||

Meanings

13.17 Undivided and yet remaining as if divided among beings, this self is to be known as the supporter of elements. It devours them and causes generation. - Adi