บท 13, Slok 17
Text
อวิภกฺตํ จ ภูตเษุ วิภกฺตมิว จ สฺถิตมฺ | ภูตภรฺตฺฤ จ ตชฺชฺญเยํ คฺรสิษฺณุ ปฺรภวิษฺณุ จ ||๑๓-๑๗||
Transliteration
avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam . bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca ||13-17||
Meanings
13.17 Undivided and yet remaining as if divided among beings, this self is to be known as the supporter of elements. It devours them and causes generation. - Adi