บท 13, Slok 24
Text
ย เอวํ วเตฺติ ปุรุษํ ปฺรกฺฤติํ จ คุณไห์ สห | สรฺวถา วรฺตมานโ'ปิ น ส ภูยโ'ภิชายตเ ||๑๓-๒๔||
Transliteration
ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha . sarvathā vartamāno.api na sa bhūyo.abhijāyate ||13-24||
Meanings
13.24 He who understands the self and the Prakrti thus with the Gunas is not born again, in whatever state he may be placed. - Adi