บท 13, Slok 24

Text

ย เอวํ วเตฺติ ปุรุษํ ปฺรกฺฤติํ จ คุณไห์ สห | สรฺวถา วรฺตมานโ'ปิ น ส ภูยโ'ภิชายตเ ||๑๓-๒๔||

Transliteration

ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha . sarvathā vartamāno.api na sa bhūyo.abhijāyate ||13-24||

Meanings

13.24 He who understands the self and the Prakrti thus with the Gunas is not born again, in whatever state he may be placed. - Adi