บท 13, Slok 36
Text
โอํ ตตฺสทิติ ศฺรีมทฺภควทฺคีตาสูปนิษตฺสุ พฺรหฺมวิทฺยายาํ ยโคศาสฺตฺรเ ศฺรีกฺฤษฺณารฺชุนสํวาทเ กฺษเตฺรกฺษเตฺรชฺญวิภาคยโคโ นาม ตฺรยโทศโ'ธฺยายห์ ||๑๓||
Transliteration
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde kṣetrakṣetrajñavibhāgayogo nāma trayodaśo.adhyāyaḥ ||13-36||
Meanings
Swami Adidevananda did not comment on this sloka - Adi