บท 13, Slok 36

Text

โอํ ตตฺสทิติ ศฺรีมทฺภควทฺคีตาสูปนิษตฺสุ พฺรหฺมวิทฺยายาํ ยโคศาสฺตฺรเ ศฺรีกฺฤษฺณารฺชุนสํวาทเ กฺษเตฺรกฺษเตฺรชฺญวิภาคยโคโ นาม ตฺรยโทศโ'ธฺยายห์ ||๑๓||

Transliteration

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde kṣetrakṣetrajñavibhāgayogo nāma trayodaśo.adhyāyaḥ ||13-36||

Meanings

Swami Adidevananda did not comment on this sloka - Adi