บท 14, Slok 28

Text

โอํ ตตฺสทิติ ศฺรีมทฺภควทฺคีตาสูปนิษตฺสุ พฺรหฺมวิทฺยายาํ ยโคศาสฺตฺรเ ศฺรีกฺฤษฺณารฺชุนสํวาทเ คุณตฺรยวิภาคยโคโ นาม จตุรฺทศโ'ธฺยายห์ ||๑๔||

Transliteration

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde guṇatrayavibhāgayogo nāma caturdaśo.adhyāyaḥ ||14-28||

Meanings

Swami Adidevananda did not comment on this sloka - Adi