บท 14, Slok 27

Text

พฺรหฺมณโ หิ ปฺรติษฺฐาหมมฺฤตสฺยาวฺยยสฺย จ | ศาศฺวตสฺย จ ธรฺมสฺย สุขสฺยไกานฺติกสฺย จ ||๑๔-๒๗||

Transliteration

brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca . śāśvatasya ca dharmasya sukhasyaikāntikasya ca ||14-27||

Meanings

14.27 For I am the ground of Brahman, the immortal and immutable, of eternal Dharma and of perfect bliss. - Adi