บท 14, Slok 27
Text
พฺรหฺมณโ หิ ปฺรติษฺฐาหมมฺฤตสฺยาวฺยยสฺย จ | ศาศฺวตสฺย จ ธรฺมสฺย สุขสฺยไกานฺติกสฺย จ ||๑๔-๒๗||
Transliteration
brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca . śāśvatasya ca dharmasya sukhasyaikāntikasya ca ||14-27||
Meanings
14.27 For I am the ground of Brahman, the immortal and immutable, of eternal Dharma and of perfect bliss. - Adi