บท 15, Slok 4

Text

ตตห์ ปทํ ตตฺปริมารฺคิตวฺยํ ยสฺมินฺคตา น นิวรฺตนฺติ ภูยห์ | ตมเว จาทฺยํ ปุรุษํ ปฺรปทฺยเ | ยตห์ ปฺรวฺฤตฺติห์ ปฺรสฺฤตา ปุราณี ||๑๕-๔||

Transliteration

tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ . tameva cādyaṃ puruṣaṃ prapadye . yataḥ pravṛttiḥ prasṛtā purāṇī ||15-4||

Meanings

15.4 Then, one should seek that goal attaining which one never returns. One should seek refuge with that Primal Person from whom streamed forth this ancient activity. - Adi