บท 15, Slok 3
Text
น รูปมสฺยเห ตถโปลภฺยตเ นานฺตโ น จาทิรฺน จ สมฺปฺรติษฺฐา | อศฺวตฺถมเนํ สุวิรูฒมูลํ อสงฺคศสฺตฺรเณ ทฺฤฒเน ฉิตฺตฺวา ||๑๕-๓||
Transliteration
na rūpamasyeha tathopalabhyate nānto na cādirna ca sampratiṣṭhā . aśvatthamenaṃ suvirūḍhamūlaṃ asaṅgaśastreṇa dṛḍhena chittvā ||15-3||
Meanings
15.3 Its form as such is not perceived here, nor its end, nor its beginning, nor its support. Having cut off this firm-rooted Asvattha with the strong axe of detachment৷৷. - Adi