บท 16, Slok 25
Text
โอํ ตตฺสทิติ ศฺรีมทฺภควทฺคีตาสูปนิษตฺสุ พฺรหฺมวิทฺยายาํ ยโคศาสฺตฺรเ ศฺรีกฺฤษฺณารฺชุนสํวาทเ ทไวาสุรสมฺปทฺวิภาคยโคโ นาม ษโฑศโ'ธฺยายห์ ||๑๖||
Transliteration
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde daivāsurasampadvibhāgayogo nāma ṣoḍaśo.adhyāyaḥ ||16-25||
Meanings
Swami Adidevananda did not comment on this sloka - Adi