บท 18, Slok 35
Text
ยยา สฺวปฺนํ ภยํ ศโกํ วิษาทํ มทมเว จ | น วิมุญฺจติ ทุรฺมเธา ธฺฤติห์ สา ปารฺถ ตามสี ||๑๘-๓๕||
Transliteration
yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca . na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī ||18-35||
Meanings
18.35 That Dhrti by which a foolish person does not give up sleep, fear, grief, depression and passion, O Arjuna, is of the nature of Tamas. - Adi