บท 18, Slok 35

Text

ยยา สฺวปฺนํ ภยํ ศโกํ วิษาทํ มทมเว จ | น วิมุญฺจติ ทุรฺมเธา ธฺฤติห์ สา ปารฺถ ตามสี ||๑๘-๓๕||

Transliteration

yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca . na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī ||18-35||

Meanings

18.35 That Dhrti by which a foolish person does not give up sleep, fear, grief, depression and passion, O Arjuna, is of the nature of Tamas. - Adi