บท 18, Slok 79
Text
โอํ ตตฺสทิติ ศฺรีมทฺภควทฺคีตาสูปนิษตฺสุ พฺรหฺมวิทฺยายาํ ยโคศาสฺตฺรเ ศฺรีกฺฤษฺณารฺชุนสํวาทเ มโกฺษสํนฺยาสยโคโ นาม อษฺฏาทศโ'ธฺยายห์ ||๑๘||
Transliteration
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasaṃnyāsayogo nāma aṣṭādaśo.adhyāyaḥ ||18-79||
Meanings
Swami Adidevananda did not comment on this sloka - Adi