บท 2, Slok 68

Text

ตสฺมาทฺยสฺย มหาพาหโ นิคฺฤหีตานิ สรฺวศห์ | อินฺทฺริยาณีนฺทฺริยารฺถเภฺยสฺตสฺย ปฺรชฺญา ปฺรติษฺฐิตา ||๒-๖๘||

Transliteration

tasmādyasya mahābāho nigṛhītāni sarvaśaḥ . indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ||2-68||

Meanings

2.68 Therefore, O mighty-armed, he whose senses are restrained from going after their objects on all sides, his wisdom is firmly set. - Adi