บท 2, Slok 68
Text
ตสฺมาทฺยสฺย มหาพาหโ นิคฺฤหีตานิ สรฺวศห์ | อินฺทฺริยาณีนฺทฺริยารฺถเภฺยสฺตสฺย ปฺรชฺญา ปฺรติษฺฐิตา ||๒-๖๘||
Transliteration
tasmādyasya mahābāho nigṛhītāni sarvaśaḥ . indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ||2-68||
Meanings
2.68 Therefore, O mighty-armed, he whose senses are restrained from going after their objects on all sides, his wisdom is firmly set. - Adi