บท 3, Slok 18
Text
นไว ตสฺย กฺฤตเนารฺถโ นากฺฤตเนเห กศฺจน | น จาสฺย สรฺวภูตเษุ กศฺจิทรฺถวฺยปาศฺรยห์ ||๓-๑๘||
Transliteration
naiva tasya kṛtenārtho nākṛteneha kaścana . na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ ||3-18||
Meanings
3.18 He has no purpose to gain by work done or left undone, nor has he to rely on any end. - Adi