บท 3, Slok 17

Text

ยสฺตฺวาตฺมรติรเว สฺยาทาตฺมตฺฤปฺตศฺจ มานวห์ | อาตฺมนฺยเว จ สนฺตุษฺฏสฺตสฺย การฺยํ น วิทฺยตเ ||๓-๑๗||

Transliteration

yastvātmaratireva syādātmatṛptaśca mānavaḥ . ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate ||3-17||

Meanings

3.17 But the man whose delight is only in the self, who is satisfied with the self, who rejoices in the self, for him nothing remains to be accomplished. - Adi