บท 4, Slok 3
Text
ส เอวายํ มยา ตเ'ทฺย ยโคห์ ปฺรโกฺตห์ ปุราตนห์ | ภกฺตโ'สิ มเ สขา จเติ รหสฺยํ หฺยเตทุตฺตมมฺ ||๔-๓||
Transliteration
sa evāyaṃ mayā te.adya yogaḥ proktaḥ purātanaḥ . bhakto.asi me sakhā ceti rahasyaṃ hyetaduttamam ||4-3||
Meanings
4.3 It is the same ancient Yoga which is now taught to you by Me, as you are My devotee and My friend. For, this is a supreme mystery. - Adi