บท 4, Slok 43

Text

โอํ ตตฺสทิติ ศฺรีมทฺภควทฺคีตาสูปนิษตฺสุ พฺรหฺมวิทฺยายาํ ยโคศาสฺตฺรเ ศฺรีกฺฤษฺณารฺชุนสํวาทเ ชฺญานกรฺมสํนฺยาสยโคโ นาม จตุรฺถโ'ธฺยายห์ ||๔||

Transliteration

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde jñānakarmasaṃnyāsayogo nāma caturtho.adhyāyaḥ ||4-43||

Meanings

Swami Adidevananda did not comment on this sloka - Adi