บท 5, Slok 30
Text
โอํ ตตฺสทิติ ศฺรีมทฺภควทฺคีตาสูปนิษตฺสุ พฺรหฺมวิทฺยายาํ ยโคศาสฺตฺรเ ศฺรีกฺฤษฺณารฺชุนสํวาทเ สํนฺยาสยโคโ นาม ปญฺจมโ'ธฺยายห์ ||๕||
Transliteration
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde saṃnyāsayogo nāma pañcamo.adhyāyaḥ ||5-30||
Meanings
Swami Adidevananda did not comment on this sloka - Adi