บท 5, Slok 30

Text

โอํ ตตฺสทิติ ศฺรีมทฺภควทฺคีตาสูปนิษตฺสุ พฺรหฺมวิทฺยายาํ ยโคศาสฺตฺรเ ศฺรีกฺฤษฺณารฺชุนสํวาทเ สํนฺยาสยโคโ นาม ปญฺจมโ'ธฺยายห์ ||๕||

Transliteration

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde saṃnyāsayogo nāma pañcamo.adhyāyaḥ ||5-30||

Meanings

Swami Adidevananda did not comment on this sloka - Adi