บท 6, Slok 46

Text

ตปสฺวิภฺยโ'ธิกโ ยโคี ชฺญานิภฺยโ'ปิ มตโ'ธิกห์ | กรฺมิภฺยศฺจาธิกโ ยโคี ตสฺมาทฺยโคี ภวารฺชุน ||๖-๔๖||

Transliteration

tapasvibhyo.adhiko yogī jñānibhyo.api mato.adhikaḥ . karmibhyaścādhiko yogī tasmādyogī bhavārjuna ||6-46||

Meanings

6.46 Greater than the austere, greater than those who possess knowledge, greater than the ritualists is the Yogin. Therefore, O Arjuna, become a Yogin. - Adi