บท 7, Slok 8
Text
รสโ'หมปฺสุ กเานฺตเย ปฺรภาสฺมิ ศศิสูรฺยยโห์ | ปฺรณวห์ สรฺววเทเษุ ศพฺทห์ ขเ ปเารุษํ นฺฤษุ ||๗-๘||
Transliteration
raso.ahamapsu kaunteya prabhāsmi śaśisūryayoḥ . praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu ||7-8||
Meanings
7.8 I am the taste in the waters, O Arjuna! I am the light in the sun and the moon; the sacred syllable Om in all the Vedas; sound in the ether; and manhood in men am I. - Adi