บท 7, Slok 9
Text
ปุณฺยโ คนฺธห์ ปฺฤถิวฺยาํ จ ตเชศฺจาสฺมิ วิภาวสเา | ชีวนํ สรฺวภูตเษุ ตปศฺจาสฺมิ ตปสฺวิษุ ||๗-๙||
Transliteration
puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau . jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu ||7-9||
Meanings
7.9 I am the pure smell in the earth; I am the brilliance in the fire; I am the life-principle in all beings, and austerity in ascetics. - Adi