บท 9, Slok 6
Text
ยถากาศสฺถิตโ นิตฺยํ วายุห์ สรฺวตฺรคโ มหานฺ | ตถา สรฺวาณิ ภูตานิ มตฺสฺถานีตฺยุปธารย ||๙-๖||
Transliteration
yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān . tathā sarvāṇi bhūtāni matsthānītyupadhāraya ||9-6||
Meanings
9.6 As the powerful element air moving everywhere ever remains in the ether, know that so too all beings abide in Me. - Adi