บท 9, Slok 6

Text

ยถากาศสฺถิตโ นิตฺยํ วายุห์ สรฺวตฺรคโ มหานฺ | ตถา สรฺวาณิ ภูตานิ มตฺสฺถานีตฺยุปธารย ||๙-๖||

Transliteration

yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān . tathā sarvāṇi bhūtāni matsthānītyupadhāraya ||9-6||

Meanings

9.6 As the powerful element air moving everywhere ever remains in the ether, know that so too all beings abide in Me. - Adi