باب 1, Slok 14
Text
تَتَہ شَْوَےتَےرَْہَیَےرَْیَُکَْتَے مَہَتَِ سَْیَنَْدَنَے سَْتھَِتَو | مَادھَوَہ پَانَْڈَوَشَْچَےوَ دَِوَْیَو شَنَْکھَو پَْرَدَدھَْمَتَُہ ||۱-۱۴||
Transliteration
tataḥ śvetairhayairyukte mahati syandane sthitau . mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ ||1-14||
Meanings
1.14 Then Sri Krsna and Arjuna, stationed in their great chariot yoked with white horses, blew their divine conchs. - Adi