باب 1, Slok 16
Text
اَنَنَْتَوَِجَیَں رَاجَا کَُنَْتَِیپَُتَْرَو یَُدھَِشَْٹھَِرَہ | نَکَُلَہ سَہَدَےوَشَْچَ سَُگھَوشَمَنَِپَُشَْپَکَو ||۱-۱۶||
Transliteration
anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ . nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau ||1-16||
Meanings
1.16 King Yudhisthira the son of Kunti blew his conch Anantavijaya and Nakula and Sahadeva blew their conchs Sughosa and Manipuspaka. - Adi