Language
© 2025 natured.in

باب 1, Slok 2

Text

سَنَْجَیَ اُوَاچَ | دَْرِشَْٹَْوَا تَُ پَانَْڈَوَانَِیکَں وَْیَُوڈھَں دَُرَْیَودھَنَسَْتَدَا | آچَارَْیَمَُپَسَںگَمَْیَ رَاجَا وَچَنَمَبَْرَوَِیتَْ ||۱-۲||

Transliteration

sañjaya uvāca . dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā . ācāryamupasaṃgamya rājā vacanamabravīt ||1-2||

Meanings

1.2 Sanjaya said King Duryodhana, on seeing the Pandava army in battle array, approached his teacher Drona and said these words: - Adi