باب 1, Slok 4
Text
اَتَْرَ شَُورَا مَہَےشَْوَاسَا بھَِیمَارَْجَُنَسَمَا یَُدھَِ | یَُیَُدھَانَو وَِرَاٹَشَْچَ دَْرَُپَدَشَْچَ مَہَارَتھَہ ||۱-۴||
Transliteration
atra śūrā maheṣvāsā bhīmārjunasamā yudhi . yuyudhāno virāṭaśca drupadaśca mahārathaḥ ||1-4||
Meanings
1.4 There (in that army) are heroes, great bowmen, like Bhima and Arjuna; Yuyudhana,Virata and Drupada a mighty warrior; - Adi