Language
© 2025 natured.in

باب 1, Slok 4

Text

اَتَْرَ شَُورَا مَہَےشَْوَاسَا بھَِیمَارَْجَُنَسَمَا یَُدھَِ | یَُیَُدھَانَو وَِرَاٹَشَْچَ دَْرَُپَدَشَْچَ مَہَارَتھَہ ||۱-۴||

Transliteration

atra śūrā maheṣvāsā bhīmārjunasamā yudhi . yuyudhāno virāṭaśca drupadaśca mahārathaḥ ||1-4||

Meanings

1.4 There (in that army) are heroes, great bowmen, like Bhima and Arjuna; Yuyudhana,Virata and Drupada a mighty warrior; - Adi