باب 10, Slok 19
Text
شَْرَِیبھَگَوَانَُوَاچَ | ہَنَْتَ تَے کَتھَیَِشَْیَامَِ دَِوَْیَا ہَْیَاتَْمَوَِبھَُوتَیَہ | پَْرَادھَانَْیَتَہ کَُرَُشَْرَےشَْٹھَ نَاسَْتَْیَنَْتَو وَِسَْتَرَسَْیَ مَے ||۱۰-۱۹||
Transliteration
śrībhagavānuvāca . hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ . prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me ||10-19||
Meanings
10.19 The Lord said Indeed I shall tell you, O Arjuna, My auspicious manifestations (Vibhutis) - those that are prominent among these. There is no end to their extent. - Adi