Language
© 2025 natured.in

باب 11, Slok 21

Text

اَمَِی ہَِ تَْوَاں سَُرَسَنَْگھَا وَِشَنَْتَِ کَےچَِدَْبھَِیتَاہ پَْرَانَْجَلَیَو گَْرِنَنَْتَِ | سَْوَسَْتَِیتَْیَُکَْتَْوَا مَہَرَْشَِسَِدَْدھَسَنَْگھَاہ سَْتَُوَنَْتَِ تَْوَاں سَْتَُتَِبھَِہ پَُشَْکَلَابھَِہ ||۱۱-۲۱||

Transliteration

amī hi tvāṃ surasaṅghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti . svastītyuktvā maharṣisiddhasaṅghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ ||11-21||

Meanings

11.21 Verily into You the hosts of Devas enter. Some in fear extol You with clasped hands. Crying 'Hail' the bands of great seers and Siddhas praise You with meaningful hymns. - Adi