Language
© 2025 natured.in

باب 11, Slok 22

Text

رَُدَْرَادَِتَْیَا وَسَوَو یَے چَ سَادھَْیَا وَِشَْوَےऽشَْوَِنَو مَرَُتَشَْچَوشَْمَپَاشَْچَ | گَنَْدھَرَْوَیَکَْشَاسَُرَسَِدَْدھَسَنَْگھَا وَِیکَْشَنَْتَے تَْوَاں وَِسَْمَِتَاشَْچَےوَ سَرَْوَے ||۱۱-۲۲||

Transliteration

rudrādityā vasavo ye ca sādhyā viśve.aśvinau marutaścoṣmapāśca . gandharvayakṣāsurasiddhasaṅghā vīkṣante tvāṃ vismitāścaiva sarve ||11-22||

Meanings

11.22 The Rudras, the Adityas, the Vasus, the Sadhyas, the Visvas, the Asvins, the Maruts and the manes, and the hosts of Gandharvas, Yaksas, Asuras, and Siddhas - all gaze upon You in amazement. - Adi