باب 12, Slok 18
Text
سَمَہ شَتَْرَو چَ مَِتَْرَے چَ تَتھَا مَانَاپَمَانَیَوہ | شَِیتَوشَْنَسَُکھَدَُہکھَےشَُ سَمَہ سَنَْگَوَِوَرَْجَِتَہ ||۱۲-۱۸||
Transliteration
samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ . śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ ||12-18||
Meanings
Swami Adidevananda did not comment on this sloka - Adi