باب 12, Slok 4
Text
سَنَْنَِیَمَْیَےنَْدَْرَِیَگَْرَامَں سَرَْوَتَْرَ سَمَبَُدَْدھَیَہ | تَے پَْرَاپَْنَُوَنَْتَِ مَامَےوَ سَرَْوَبھَُوتَہَِتَے رَتَاہ ||۱۲-۴||
Transliteration
sanniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ . te prāpnuvanti māmeva sarvabhūtahite ratāḥ ||12-4||
Meanings
12.4 Having subdued all the senses, being even-minded, engaged in the welfare of all beings - they too come to Me only. - Adi