باب 13, Slok 21
Text
کَارَْیَکَارَنَکَرَْتَْرِتَْوَے ہَےتَُہ پَْرَکَْرِتَِرَُچَْیَتَے | پَُرَُشَہ سَُکھَدَُہکھَانَاں بھَوکَْتَْرِتَْوَے ہَےتَُرَُچَْیَتَے ||۱۳-۲۱||
Transliteration
kāryakāraṇakartṛtve hetuḥ prakṛtirucyate . puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate ||13-21||
Meanings
13.21 The Prakrti is said to be the cause of agency to the body (Karya) and sense-organs (Karana). The self is said to be the cause of experiencing pleasure and pain. - Adi