Language
© 2025 natured.in

باب 13, Slok 30

Text

پَْرَکَْرِتَْیَےوَ چَ کَرَْمَانَِ کَْرَِیَمَانَانَِ سَرَْوَشَہ | یَہ پَشَْیَتَِ تَتھَاتَْمَانَمَکَرَْتَارَں سَ پَشَْیَتَِ ||۱۳-۳۰||

Transliteration

prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ . yaḥ paśyati tathātmānamakartāraṃ sa paśyati ||13-30||

Meanings

13.30 He who sees that all acts are done universally by Prakrti alone and likewise that the self is not the doer, he sees indeed. - Adi