باب 13, Slok 36
Text
اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے کَْشَےتَْرَکَْشَےتَْرَجَْنَوَِبھَاگَیَوگَو نَامَ تَْرَیَودَشَوऽدھَْیَایَہ ||۱۳||
Transliteration
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde kṣetrakṣetrajñavibhāgayogo nāma trayodaśo.adhyāyaḥ ||13-36||
Meanings
Swami Adidevananda did not comment on this sloka - Adi