باب 13, Slok 6
Text
مَہَابھَُوتَانَْیَہَںکَارَو بَُدَْدھَِرَوَْیَکَْتَمَےوَ چَ | اِنَْدَْرَِیَانَِ دَشَےکَں چَ پَنَْچَ چَےنَْدَْرَِیَگَوچَرَاہ ||۱۳-۶||
Transliteration
mahābhūtānyahaṃkāro buddhiravyaktameva ca . indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ ||13-6||
Meanings
13.6 The great elements, the Ahankara, the Buddhi, the Avyakta, the ten senses and the one, besides, the five objects of the senses; - Adi