باب 14, Slok 28
Text
اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے گَُنَتَْرَیَوَِبھَاگَیَوگَو نَامَ چَتَُرَْدَشَوऽدھَْیَایَہ ||۱۴||
Transliteration
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde guṇatrayavibhāgayogo nāma caturdaśo.adhyāyaḥ ||14-28||
Meanings
Swami Adidevananda did not comment on this sloka - Adi