Language
© 2025 natured.in

باب 14, Slok 28

Text

اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے گَُنَتَْرَیَوَِبھَاگَیَوگَو نَامَ چَتَُرَْدَشَوऽدھَْیَایَہ ||۱۴||

Transliteration

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde guṇatrayavibhāgayogo nāma caturdaśo.adhyāyaḥ ||14-28||

Meanings

Swami Adidevananda did not comment on this sloka - Adi