باب 17, Slok 1
Text
اَرَْجَُنَ اُوَاچَ | یَے شَاسَْتَْرَوَِدھَِمَُتَْسَْرِجَْیَ یَجَنَْتَے شَْرَدَْدھَیَانَْوَِتَاہ | تَےشَاں نَِشَْٹھَا تَُ کَا کَْرِشَْنَ سَتَْتَْوَمَاہَو رَجَسَْتَمَہ ||۱۷-۱||
Transliteration
arjuna uvāca . ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ . teṣāṃ niṣṭhā tu kā kṛṣṇa sattvamāho rajastamaḥ ||17-1||
Meanings
17.1 Arjuna said Now what, O Krsna, is the position or basis of those who leave aside the injunction of the Sastra, yet worship with faith? Is it Sattva, Rajas or Tamas? - Adi