Language
© 2025 natured.in

باب 17, Slok 25

Text

تَدَِتَْیَنَبھَِسَنَْدھَایَ پھَلَں یَجَْنَتَپَہکَْرَِیَاہ | دَانَکَْرَِیَاشَْچَ وَِوَِدھَاہ کَْرَِیَنَْتَے مَوکَْشَکَانَْکَْشَِبھَِہ ||۱۷-۲۵||

Transliteration

tadityanabhisandhāya phalaṃ yajñatapaḥkriyāḥ . dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ ||17-25||

Meanings

17.25 Acts of sacrifice, of austeritty and of various gifts are performed without aiming at reward by those who seek release, after pronouncing Tat. - Adi