باب 17, Slok 25
Text
تَدَِتَْیَنَبھَِسَنَْدھَایَ پھَلَں یَجَْنَتَپَہکَْرَِیَاہ | دَانَکَْرَِیَاشَْچَ وَِوَِدھَاہ کَْرَِیَنَْتَے مَوکَْشَکَانَْکَْشَِبھَِہ ||۱۷-۲۵||
Transliteration
tadityanabhisandhāya phalaṃ yajñatapaḥkriyāḥ . dānakriyāśca vividhāḥ kriyante mokṣakāṅkṣibhiḥ ||17-25||
Meanings
17.25 Acts of sacrifice, of austeritty and of various gifts are performed without aiming at reward by those who seek release, after pronouncing Tat. - Adi